Declension table of ādevana

Deva

NeuterSingularDualPlural
Nominativeādevanam ādevane ādevanāni
Vocativeādevana ādevane ādevanāni
Accusativeādevanam ādevane ādevanāni
Instrumentalādevanena ādevanābhyām ādevanaiḥ
Dativeādevanāya ādevanābhyām ādevanebhyaḥ
Ablativeādevanāt ādevanābhyām ādevanebhyaḥ
Genitiveādevanasya ādevanayoḥ ādevanānām
Locativeādevane ādevanayoḥ ādevaneṣu

Compound ādevana -

Adverb -ādevanam -ādevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria