Declension table of ādarśa

Deva

MasculineSingularDualPlural
Nominativeādarśaḥ ādarśau ādarśāḥ
Vocativeādarśa ādarśau ādarśāḥ
Accusativeādarśam ādarśau ādarśān
Instrumentalādarśena ādarśābhyām ādarśaiḥ ādarśebhiḥ
Dativeādarśāya ādarśābhyām ādarśebhyaḥ
Ablativeādarśāt ādarśābhyām ādarśebhyaḥ
Genitiveādarśasya ādarśayoḥ ādarśānām
Locativeādarśe ādarśayoḥ ādarśeṣu

Compound ādarśa -

Adverb -ādarśam -ādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria