Declension table of ādaraṇīya

Deva

MasculineSingularDualPlural
Nominativeādaraṇīyaḥ ādaraṇīyau ādaraṇīyāḥ
Vocativeādaraṇīya ādaraṇīyau ādaraṇīyāḥ
Accusativeādaraṇīyam ādaraṇīyau ādaraṇīyān
Instrumentalādaraṇīyena ādaraṇīyābhyām ādaraṇīyaiḥ ādaraṇīyebhiḥ
Dativeādaraṇīyāya ādaraṇīyābhyām ādaraṇīyebhyaḥ
Ablativeādaraṇīyāt ādaraṇīyābhyām ādaraṇīyebhyaḥ
Genitiveādaraṇīyasya ādaraṇīyayoḥ ādaraṇīyānām
Locativeādaraṇīye ādaraṇīyayoḥ ādaraṇīyeṣu

Compound ādaraṇīya -

Adverb -ādaraṇīyam -ādaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria