Declension table of ādahana

Deva

NeuterSingularDualPlural
Nominativeādahanam ādahane ādahanāni
Vocativeādahana ādahane ādahanāni
Accusativeādahanam ādahane ādahanāni
Instrumentalādahanena ādahanābhyām ādahanaiḥ
Dativeādahanāya ādahanābhyām ādahanebhyaḥ
Ablativeādahanāt ādahanābhyām ādahanebhyaḥ
Genitiveādahanasya ādahanayoḥ ādahanānām
Locativeādahane ādahanayoḥ ādahaneṣu

Compound ādahana -

Adverb -ādahanam -ādahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria