Declension table of ādaghna

Deva

MasculineSingularDualPlural
Nominativeādaghnaḥ ādaghnau ādaghnāḥ
Vocativeādaghna ādaghnau ādaghnāḥ
Accusativeādaghnam ādaghnau ādaghnān
Instrumentalādaghnena ādaghnābhyām ādaghnaiḥ ādaghnebhiḥ
Dativeādaghnāya ādaghnābhyām ādaghnebhyaḥ
Ablativeādaghnāt ādaghnābhyām ādaghnebhyaḥ
Genitiveādaghnasya ādaghnayoḥ ādaghnānām
Locativeādaghne ādaghnayoḥ ādaghneṣu

Compound ādaghna -

Adverb -ādaghnam -ādaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria