Declension table of ādadāna

Deva

NeuterSingularDualPlural
Nominativeādadānam ādadāne ādadānāni
Vocativeādadāna ādadāne ādadānāni
Accusativeādadānam ādadāne ādadānāni
Instrumentalādadānena ādadānābhyām ādadānaiḥ
Dativeādadānāya ādadānābhyām ādadānebhyaḥ
Ablativeādadānāt ādadānābhyām ādadānebhyaḥ
Genitiveādadānasya ādadānayoḥ ādadānānām
Locativeādadāne ādadānayoḥ ādadāneṣu

Compound ādadāna -

Adverb -ādadānam -ādadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria