Declension table of ādadāna

Deva

MasculineSingularDualPlural
Nominativeādadānaḥ ādadānau ādadānāḥ
Vocativeādadāna ādadānau ādadānāḥ
Accusativeādadānam ādadānau ādadānān
Instrumentalādadānena ādadānābhyām ādadānaiḥ ādadānebhiḥ
Dativeādadānāya ādadānābhyām ādadānebhyaḥ
Ablativeādadānāt ādadānābhyām ādadānebhyaḥ
Genitiveādadānasya ādadānayoḥ ādadānānām
Locativeādadāne ādadānayoḥ ādadāneṣu

Compound ādadāna -

Adverb -ādadānam -ādadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria