Declension table of ādṛtya

Deva

NeuterSingularDualPlural
Nominativeādṛtyam ādṛtye ādṛtyāni
Vocativeādṛtya ādṛtye ādṛtyāni
Accusativeādṛtyam ādṛtye ādṛtyāni
Instrumentalādṛtyena ādṛtyābhyām ādṛtyaiḥ
Dativeādṛtyāya ādṛtyābhyām ādṛtyebhyaḥ
Ablativeādṛtyāt ādṛtyābhyām ādṛtyebhyaḥ
Genitiveādṛtyasya ādṛtyayoḥ ādṛtyānām
Locativeādṛtye ādṛtyayoḥ ādṛtyeṣu

Compound ādṛtya -

Adverb -ādṛtyam -ādṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria