Declension table of ācita

Deva

NeuterSingularDualPlural
Nominativeācitam ācite ācitāni
Vocativeācita ācite ācitāni
Accusativeācitam ācite ācitāni
Instrumentalācitena ācitābhyām ācitaiḥ
Dativeācitāya ācitābhyām ācitebhyaḥ
Ablativeācitāt ācitābhyām ācitebhyaḥ
Genitiveācitasya ācitayoḥ ācitānām
Locativeācite ācitayoḥ āciteṣu

Compound ācita -

Adverb -ācitam -ācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria