Declension table of ācita

Deva

MasculineSingularDualPlural
Nominativeācitaḥ ācitau ācitāḥ
Vocativeācita ācitau ācitāḥ
Accusativeācitam ācitau ācitān
Instrumentalācitena ācitābhyām ācitaiḥ
Dativeācitāya ācitābhyām ācitebhyaḥ
Ablativeācitāt ācitābhyām ācitebhyaḥ
Genitiveācitasya ācitayoḥ ācitānām
Locativeācite ācitayoḥ āciteṣu

Compound ācita -

Adverb -ācitam -ācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria