Declension table of ācīrṇa

Deva

NeuterSingularDualPlural
Nominativeācīrṇam ācīrṇe ācīrṇāni
Vocativeācīrṇa ācīrṇe ācīrṇāni
Accusativeācīrṇam ācīrṇe ācīrṇāni
Instrumentalācīrṇena ācīrṇābhyām ācīrṇaiḥ
Dativeācīrṇāya ācīrṇābhyām ācīrṇebhyaḥ
Ablativeācīrṇāt ācīrṇābhyām ācīrṇebhyaḥ
Genitiveācīrṇasya ācīrṇayoḥ ācīrṇānām
Locativeācīrṇe ācīrṇayoḥ ācīrṇeṣu

Compound ācīrṇa -

Adverb -ācīrṇam -ācīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria