Declension table of ācchad_2

Deva

FeminineSingularDualPlural
Nominativeācchat ācchadau ācchadaḥ
Vocativeācchat ācchadau ācchadaḥ
Accusativeācchadam ācchadau ācchadaḥ
Instrumentalācchadā ācchadbhyām ācchadbhiḥ
Dativeācchade ācchadbhyām ācchadbhyaḥ
Ablativeācchadaḥ ācchadbhyām ācchadbhyaḥ
Genitiveācchadaḥ ācchadoḥ ācchadām
Locativeācchadi ācchadoḥ ācchatsu

Compound ācchat -

Adverb -ācchat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria