Declension table of ācchādita

Deva

NeuterSingularDualPlural
Nominativeācchāditam ācchādite ācchāditāni
Vocativeācchādita ācchādite ācchāditāni
Accusativeācchāditam ācchādite ācchāditāni
Instrumentalācchāditena ācchāditābhyām ācchāditaiḥ
Dativeācchāditāya ācchāditābhyām ācchāditebhyaḥ
Ablativeācchāditāt ācchāditābhyām ācchāditebhyaḥ
Genitiveācchāditasya ācchāditayoḥ ācchāditānām
Locativeācchādite ācchāditayoḥ ācchāditeṣu

Compound ācchādita -

Adverb -ācchāditam -ācchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria