Declension table of ācchāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācchāditaḥ | ācchāditau | ācchāditāḥ |
Vocative | ācchādita | ācchāditau | ācchāditāḥ |
Accusative | ācchāditam | ācchāditau | ācchāditān |
Instrumental | ācchāditena | ācchāditābhyām | ācchāditaiḥ |
Dative | ācchāditāya | ācchāditābhyām | ācchāditebhyaḥ |
Ablative | ācchāditāt | ācchāditābhyām | ācchāditebhyaḥ |
Genitive | ācchāditasya | ācchāditayoḥ | ācchāditānām |
Locative | ācchādite | ācchāditayoḥ | ācchāditeṣu |