Declension table of ācchādaka

Deva

NeuterSingularDualPlural
Nominativeācchādakam ācchādake ācchādakāni
Vocativeācchādaka ācchādake ācchādakāni
Accusativeācchādakam ācchādake ācchādakāni
Instrumentalācchādakena ācchādakābhyām ācchādakaiḥ
Dativeācchādakāya ācchādakābhyām ācchādakebhyaḥ
Ablativeācchādakāt ācchādakābhyām ācchādakebhyaḥ
Genitiveācchādakasya ācchādakayoḥ ācchādakānām
Locativeācchādake ācchādakayoḥ ācchādakeṣu

Compound ācchādaka -

Adverb -ācchādakam -ācchādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria