Declension table of ācchāda

Deva

MasculineSingularDualPlural
Nominativeācchādaḥ ācchādau ācchādāḥ
Vocativeācchāda ācchādau ācchādāḥ
Accusativeācchādam ācchādau ācchādān
Instrumentalācchādena ācchādābhyām ācchādaiḥ
Dativeācchādāya ācchādābhyām ācchādebhyaḥ
Ablativeācchādāt ācchādābhyām ācchādebhyaḥ
Genitiveācchādasya ācchādayoḥ ācchādānām
Locativeācchāde ācchādayoḥ ācchādeṣu

Compound ācchāda -

Adverb -ācchādam -ācchādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria