Declension table of ācarya

Deva

NeuterSingularDualPlural
Nominativeācaryam ācarye ācaryāṇi
Vocativeācarya ācarye ācaryāṇi
Accusativeācaryam ācarye ācaryāṇi
Instrumentalācaryeṇa ācaryābhyām ācaryaiḥ
Dativeācaryāya ācaryābhyām ācaryebhyaḥ
Ablativeācaryāt ācaryābhyām ācaryebhyaḥ
Genitiveācaryasya ācaryayoḥ ācaryāṇām
Locativeācarye ācaryayoḥ ācaryeṣu

Compound ācarya -

Adverb -ācaryam -ācaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria