Declension table of ācaritatva

Deva

NeuterSingularDualPlural
Nominativeācaritatvam ācaritatve ācaritatvāni
Vocativeācaritatva ācaritatve ācaritatvāni
Accusativeācaritatvam ācaritatve ācaritatvāni
Instrumentalācaritatvena ācaritatvābhyām ācaritatvaiḥ
Dativeācaritatvāya ācaritatvābhyām ācaritatvebhyaḥ
Ablativeācaritatvāt ācaritatvābhyām ācaritatvebhyaḥ
Genitiveācaritatvasya ācaritatvayoḥ ācaritatvānām
Locativeācaritatve ācaritatvayoḥ ācaritatveṣu

Compound ācaritatva -

Adverb -ācaritatvam -ācaritatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria