Declension table of ācarita

Deva

NeuterSingularDualPlural
Nominativeācaritam ācarite ācaritāni
Vocativeācarita ācarite ācaritāni
Accusativeācaritam ācarite ācaritāni
Instrumentalācaritena ācaritābhyām ācaritaiḥ
Dativeācaritāya ācaritābhyām ācaritebhyaḥ
Ablativeācaritāt ācaritābhyām ācaritebhyaḥ
Genitiveācaritasya ācaritayoḥ ācaritānām
Locativeācarite ācaritayoḥ ācariteṣu

Compound ācarita -

Adverb -ācaritam -ācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria