Declension table of ācarita

Deva

MasculineSingularDualPlural
Nominativeācaritaḥ ācaritau ācaritāḥ
Vocativeācarita ācaritau ācaritāḥ
Accusativeācaritam ācaritau ācaritān
Instrumentalācaritena ācaritābhyām ācaritaiḥ ācaritebhiḥ
Dativeācaritāya ācaritābhyām ācaritebhyaḥ
Ablativeācaritāt ācaritābhyām ācaritebhyaḥ
Genitiveācaritasya ācaritayoḥ ācaritānām
Locativeācarite ācaritayoḥ ācariteṣu

Compound ācarita -

Adverb -ācaritam -ācaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria