Declension table of ācāryaka

Deva

NeuterSingularDualPlural
Nominativeācāryakam ācāryake ācāryakāṇi
Vocativeācāryaka ācāryake ācāryakāṇi
Accusativeācāryakam ācāryake ācāryakāṇi
Instrumentalācāryakeṇa ācāryakābhyām ācāryakaiḥ
Dativeācāryakāya ācāryakābhyām ācāryakebhyaḥ
Ablativeācāryakāt ācāryakābhyām ācāryakebhyaḥ
Genitiveācāryakasya ācāryakayoḥ ācāryakāṇām
Locativeācāryake ācāryakayoḥ ācāryakeṣu

Compound ācāryaka -

Adverb -ācāryakam -ācāryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria