Declension table of ācāravatī

Deva

FeminineSingularDualPlural
Nominativeācāravatī ācāravatyau ācāravatyaḥ
Vocativeācāravati ācāravatyau ācāravatyaḥ
Accusativeācāravatīm ācāravatyau ācāravatīḥ
Instrumentalācāravatyā ācāravatībhyām ācāravatībhiḥ
Dativeācāravatyai ācāravatībhyām ācāravatībhyaḥ
Ablativeācāravatyāḥ ācāravatībhyām ācāravatībhyaḥ
Genitiveācāravatyāḥ ācāravatyoḥ ācāravatīnām
Locativeācāravatyām ācāravatyoḥ ācāravatīṣu

Compound ācāravati - ācāravatī -

Adverb -ācāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria