Declension table of ācāravarjita

Deva

NeuterSingularDualPlural
Nominativeācāravarjitam ācāravarjite ācāravarjitāni
Vocativeācāravarjita ācāravarjite ācāravarjitāni
Accusativeācāravarjitam ācāravarjite ācāravarjitāni
Instrumentalācāravarjitena ācāravarjitābhyām ācāravarjitaiḥ
Dativeācāravarjitāya ācāravarjitābhyām ācāravarjitebhyaḥ
Ablativeācāravarjitāt ācāravarjitābhyām ācāravarjitebhyaḥ
Genitiveācāravarjitasya ācāravarjitayoḥ ācāravarjitānām
Locativeācāravarjite ācāravarjitayoḥ ācāravarjiteṣu

Compound ācāravarjita -

Adverb -ācāravarjitam -ācāravarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria