Declension table of ācāravarjita

Deva

MasculineSingularDualPlural
Nominativeācāravarjitaḥ ācāravarjitau ācāravarjitāḥ
Vocativeācāravarjita ācāravarjitau ācāravarjitāḥ
Accusativeācāravarjitam ācāravarjitau ācāravarjitān
Instrumentalācāravarjitena ācāravarjitābhyām ācāravarjitaiḥ ācāravarjitebhiḥ
Dativeācāravarjitāya ācāravarjitābhyām ācāravarjitebhyaḥ
Ablativeācāravarjitāt ācāravarjitābhyām ācāravarjitebhyaḥ
Genitiveācāravarjitasya ācāravarjitayoḥ ācāravarjitānām
Locativeācāravarjite ācāravarjitayoḥ ācāravarjiteṣu

Compound ācāravarjita -

Adverb -ācāravarjitam -ācāravarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria