Declension table of ācārāṅga

Deva

NeuterSingularDualPlural
Nominativeācārāṅgam ācārāṅge ācārāṅgāṇi
Vocativeācārāṅga ācārāṅge ācārāṅgāṇi
Accusativeācārāṅgam ācārāṅge ācārāṅgāṇi
Instrumentalācārāṅgeṇa ācārāṅgābhyām ācārāṅgaiḥ
Dativeācārāṅgāya ācārāṅgābhyām ācārāṅgebhyaḥ
Ablativeācārāṅgāt ācārāṅgābhyām ācārāṅgebhyaḥ
Genitiveācārāṅgasya ācārāṅgayoḥ ācārāṅgāṇām
Locativeācārāṅge ācārāṅgayoḥ ācārāṅgeṣu

Compound ācārāṅga -

Adverb -ācārāṅgam -ācārāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria