Declension table of ābhyantara

Deva

MasculineSingularDualPlural
Nominativeābhyantaraḥ ābhyantarau ābhyantarāḥ
Vocativeābhyantara ābhyantarau ābhyantarāḥ
Accusativeābhyantaram ābhyantarau ābhyantarān
Instrumentalābhyantareṇa ābhyantarābhyām ābhyantaraiḥ ābhyantarebhiḥ
Dativeābhyantarāya ābhyantarābhyām ābhyantarebhyaḥ
Ablativeābhyantarāt ābhyantarābhyām ābhyantarebhyaḥ
Genitiveābhyantarasya ābhyantarayoḥ ābhyantarāṇām
Locativeābhyantare ābhyantarayoḥ ābhyantareṣu

Compound ābhyantara -

Adverb -ābhyantaram -ābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria