Declension table of ābhyāśika

Deva

NeuterSingularDualPlural
Nominativeābhyāśikam ābhyāśike ābhyāśikāni
Vocativeābhyāśika ābhyāśike ābhyāśikāni
Accusativeābhyāśikam ābhyāśike ābhyāśikāni
Instrumentalābhyāśikena ābhyāśikābhyām ābhyāśikaiḥ
Dativeābhyāśikāya ābhyāśikābhyām ābhyāśikebhyaḥ
Ablativeābhyāśikāt ābhyāśikābhyām ābhyāśikebhyaḥ
Genitiveābhyāśikasya ābhyāśikayoḥ ābhyāśikānām
Locativeābhyāśike ābhyāśikayoḥ ābhyāśikeṣu

Compound ābhyāśika -

Adverb -ābhyāśikam -ābhyāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria