Declension table of ābhyāśika

Deva

MasculineSingularDualPlural
Nominativeābhyāśikaḥ ābhyāśikau ābhyāśikāḥ
Vocativeābhyāśika ābhyāśikau ābhyāśikāḥ
Accusativeābhyāśikam ābhyāśikau ābhyāśikān
Instrumentalābhyāśikena ābhyāśikābhyām ābhyāśikaiḥ ābhyāśikebhiḥ
Dativeābhyāśikāya ābhyāśikābhyām ābhyāśikebhyaḥ
Ablativeābhyāśikāt ābhyāśikābhyām ābhyāśikebhyaḥ
Genitiveābhyāśikasya ābhyāśikayoḥ ābhyāśikānām
Locativeābhyāśike ābhyāśikayoḥ ābhyāśikeṣu

Compound ābhyāśika -

Adverb -ābhyāśikam -ābhyāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria