Declension table of ābhyāsika

Deva

NeuterSingularDualPlural
Nominativeābhyāsikam ābhyāsike ābhyāsikāni
Vocativeābhyāsika ābhyāsike ābhyāsikāni
Accusativeābhyāsikam ābhyāsike ābhyāsikāni
Instrumentalābhyāsikena ābhyāsikābhyām ābhyāsikaiḥ
Dativeābhyāsikāya ābhyāsikābhyām ābhyāsikebhyaḥ
Ablativeābhyāsikāt ābhyāsikābhyām ābhyāsikebhyaḥ
Genitiveābhyāsikasya ābhyāsikayoḥ ābhyāsikānām
Locativeābhyāsike ābhyāsikayoḥ ābhyāsikeṣu

Compound ābhyāsika -

Adverb -ābhyāsikam -ābhyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria