Declension table of ābhyāsika

Deva

MasculineSingularDualPlural
Nominativeābhyāsikaḥ ābhyāsikau ābhyāsikāḥ
Vocativeābhyāsika ābhyāsikau ābhyāsikāḥ
Accusativeābhyāsikam ābhyāsikau ābhyāsikān
Instrumentalābhyāsikena ābhyāsikābhyām ābhyāsikaiḥ ābhyāsikebhiḥ
Dativeābhyāsikāya ābhyāsikābhyām ābhyāsikebhyaḥ
Ablativeābhyāsikāt ābhyāsikābhyām ābhyāsikebhyaḥ
Genitiveābhyāsikasya ābhyāsikayoḥ ābhyāsikānām
Locativeābhyāsike ābhyāsikayoḥ ābhyāsikeṣu

Compound ābhyāsika -

Adverb -ābhyāsikam -ābhyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria