Declension table of ābhoga_1

Deva

MasculineSingularDualPlural
Nominativeābhogaḥ ābhogau ābhogāḥ
Vocativeābhoga ābhogau ābhogāḥ
Accusativeābhogam ābhogau ābhogān
Instrumentalābhogena ābhogābhyām ābhogaiḥ ābhogebhiḥ
Dativeābhogāya ābhogābhyām ābhogebhyaḥ
Ablativeābhogāt ābhogābhyām ābhogebhyaḥ
Genitiveābhogasya ābhogayoḥ ābhogānām
Locativeābhoge ābhogayoḥ ābhogeṣu

Compound ābhoga -

Adverb -ābhogam -ābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria