सुबन्तावली आभिप्रायिकवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआभिप्रायिकवचनम् आभिप्रायिकवचने आभिप्रायिकवचनानि
सम्बोधनम्आभिप्रायिकवचन आभिप्रायिकवचने आभिप्रायिकवचनानि
द्वितीयाआभिप्रायिकवचनम् आभिप्रायिकवचने आभिप्रायिकवचनानि
तृतीयाआभिप्रायिकवचनेन आभिप्रायिकवचनाभ्याम् आभिप्रायिकवचनैः
चतुर्थीआभिप्रायिकवचनाय आभिप्रायिकवचनाभ्याम् आभिप्रायिकवचनेभ्यः
पञ्चमीआभिप्रायिकवचनात् आभिप्रायिकवचनाभ्याम् आभिप्रायिकवचनेभ्यः
षष्ठीआभिप्रायिकवचनस्य आभिप्रायिकवचनयोः आभिप्रायिकवचनानाम्
सप्तमीआभिप्रायिकवचने आभिप्रायिकवचनयोः आभिप्रायिकवचनेषु

समास आभिप्रायिकवचन

अव्यय ॰आभिप्रायिकवचनम् ॰आभिप्रायिकवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria