Declension table of ābhiprāyika

Deva

NeuterSingularDualPlural
Nominativeābhiprāyikam ābhiprāyike ābhiprāyikāṇi
Vocativeābhiprāyika ābhiprāyike ābhiprāyikāṇi
Accusativeābhiprāyikam ābhiprāyike ābhiprāyikāṇi
Instrumentalābhiprāyikeṇa ābhiprāyikābhyām ābhiprāyikaiḥ
Dativeābhiprāyikāya ābhiprāyikābhyām ābhiprāyikebhyaḥ
Ablativeābhiprāyikāt ābhiprāyikābhyām ābhiprāyikebhyaḥ
Genitiveābhiprāyikasya ābhiprāyikayoḥ ābhiprāyikāṇām
Locativeābhiprāyike ābhiprāyikayoḥ ābhiprāyikeṣu

Compound ābhiprāyika -

Adverb -ābhiprāyikam -ābhiprāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria