Declension table of ābhīrī

Deva

FeminineSingularDualPlural
Nominativeābhīrī ābhīryau ābhīryaḥ
Vocativeābhīri ābhīryau ābhīryaḥ
Accusativeābhīrīm ābhīryau ābhīrīḥ
Instrumentalābhīryā ābhīrībhyām ābhīrībhiḥ
Dativeābhīryai ābhīrībhyām ābhīrībhyaḥ
Ablativeābhīryāḥ ābhīrībhyām ābhīrībhyaḥ
Genitiveābhīryāḥ ābhīryoḥ ābhīrīṇām
Locativeābhīryām ābhīryoḥ ābhīrīṣu

Compound ābhīri - ābhīrī -

Adverb -ābhīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria