Declension table of ābhīkṣṇa

Deva

NeuterSingularDualPlural
Nominativeābhīkṣṇam ābhīkṣṇe ābhīkṣṇāni
Vocativeābhīkṣṇa ābhīkṣṇe ābhīkṣṇāni
Accusativeābhīkṣṇam ābhīkṣṇe ābhīkṣṇāni
Instrumentalābhīkṣṇena ābhīkṣṇābhyām ābhīkṣṇaiḥ
Dativeābhīkṣṇāya ābhīkṣṇābhyām ābhīkṣṇebhyaḥ
Ablativeābhīkṣṇāt ābhīkṣṇābhyām ābhīkṣṇebhyaḥ
Genitiveābhīkṣṇasya ābhīkṣṇayoḥ ābhīkṣṇānām
Locativeābhīkṣṇe ābhīkṣṇayoḥ ābhīkṣṇeṣu

Compound ābhīkṣṇa -

Adverb -ābhīkṣṇam -ābhīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria