Declension table of ābhidharmika

Deva

NeuterSingularDualPlural
Nominativeābhidharmikam ābhidharmike ābhidharmikāṇi
Vocativeābhidharmika ābhidharmike ābhidharmikāṇi
Accusativeābhidharmikam ābhidharmike ābhidharmikāṇi
Instrumentalābhidharmikeṇa ābhidharmikābhyām ābhidharmikaiḥ
Dativeābhidharmikāya ābhidharmikābhyām ābhidharmikebhyaḥ
Ablativeābhidharmikāt ābhidharmikābhyām ābhidharmikebhyaḥ
Genitiveābhidharmikasya ābhidharmikayoḥ ābhidharmikāṇām
Locativeābhidharmike ābhidharmikayoḥ ābhidharmikeṣu

Compound ābhidharmika -

Adverb -ābhidharmikam -ābhidharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria