Declension table of ābhidharmika

Deva

MasculineSingularDualPlural
Nominativeābhidharmikaḥ ābhidharmikau ābhidharmikāḥ
Vocativeābhidharmika ābhidharmikau ābhidharmikāḥ
Accusativeābhidharmikam ābhidharmikau ābhidharmikān
Instrumentalābhidharmikeṇa ābhidharmikābhyām ābhidharmikaiḥ ābhidharmikebhiḥ
Dativeābhidharmikāya ābhidharmikābhyām ābhidharmikebhyaḥ
Ablativeābhidharmikāt ābhidharmikābhyām ābhidharmikebhyaḥ
Genitiveābhidharmikasya ābhidharmikayoḥ ābhidharmikāṇām
Locativeābhidharmike ābhidharmikayoḥ ābhidharmikeṣu

Compound ābhidharmika -

Adverb -ābhidharmikam -ābhidharmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria