Declension table of ābharaṇa

Deva

NeuterSingularDualPlural
Nominativeābharaṇam ābharaṇe ābharaṇāni
Vocativeābharaṇa ābharaṇe ābharaṇāni
Accusativeābharaṇam ābharaṇe ābharaṇāni
Instrumentalābharaṇena ābharaṇābhyām ābharaṇaiḥ
Dativeābharaṇāya ābharaṇābhyām ābharaṇebhyaḥ
Ablativeābharaṇāt ābharaṇābhyām ābharaṇebhyaḥ
Genitiveābharaṇasya ābharaṇayoḥ ābharaṇānām
Locativeābharaṇe ābharaṇayoḥ ābharaṇeṣu

Compound ābharaṇa -

Adverb -ābharaṇam -ābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria