Declension table of ābhāta

Deva

NeuterSingularDualPlural
Nominativeābhātam ābhāte ābhātāni
Vocativeābhāta ābhāte ābhātāni
Accusativeābhātam ābhāte ābhātāni
Instrumentalābhātena ābhātābhyām ābhātaiḥ
Dativeābhātāya ābhātābhyām ābhātebhyaḥ
Ablativeābhātāt ābhātābhyām ābhātebhyaḥ
Genitiveābhātasya ābhātayoḥ ābhātānām
Locativeābhāte ābhātayoḥ ābhāteṣu

Compound ābhāta -

Adverb -ābhātam -ābhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria