Declension table of ābhāta

Deva

MasculineSingularDualPlural
Nominativeābhātaḥ ābhātau ābhātāḥ
Vocativeābhāta ābhātau ābhātāḥ
Accusativeābhātam ābhātau ābhātān
Instrumentalābhātena ābhātābhyām ābhātaiḥ ābhātebhiḥ
Dativeābhātāya ābhātābhyām ābhātebhyaḥ
Ablativeābhātāt ābhātābhyām ābhātebhyaḥ
Genitiveābhātasya ābhātayoḥ ābhātānām
Locativeābhāte ābhātayoḥ ābhāteṣu

Compound ābhāta -

Adverb -ābhātam -ābhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria