Declension table of ābhāsin

Deva

MasculineSingularDualPlural
Nominativeābhāsī ābhāsinau ābhāsinaḥ
Vocativeābhāsin ābhāsinau ābhāsinaḥ
Accusativeābhāsinam ābhāsinau ābhāsinaḥ
Instrumentalābhāsinā ābhāsibhyām ābhāsibhiḥ
Dativeābhāsine ābhāsibhyām ābhāsibhyaḥ
Ablativeābhāsinaḥ ābhāsibhyām ābhāsibhyaḥ
Genitiveābhāsinaḥ ābhāsinoḥ ābhāsinām
Locativeābhāsini ābhāsinoḥ ābhāsiṣu

Compound ābhāsi -

Adverb -ābhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria