Declension table of ābhāsavāda

Deva

MasculineSingularDualPlural
Nominativeābhāsavādaḥ ābhāsavādau ābhāsavādāḥ
Vocativeābhāsavāda ābhāsavādau ābhāsavādāḥ
Accusativeābhāsavādam ābhāsavādau ābhāsavādān
Instrumentalābhāsavādena ābhāsavādābhyām ābhāsavādaiḥ ābhāsavādebhiḥ
Dativeābhāsavādāya ābhāsavādābhyām ābhāsavādebhyaḥ
Ablativeābhāsavādāt ābhāsavādābhyām ābhāsavādebhyaḥ
Genitiveābhāsavādasya ābhāsavādayoḥ ābhāsavādānām
Locativeābhāsavāde ābhāsavādayoḥ ābhāsavādeṣu

Compound ābhāsavāda -

Adverb -ābhāsavādam -ābhāsavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria