Declension table of ābhāsatva

Deva

NeuterSingularDualPlural
Nominativeābhāsatvam ābhāsatve ābhāsatvāni
Vocativeābhāsatva ābhāsatve ābhāsatvāni
Accusativeābhāsatvam ābhāsatve ābhāsatvāni
Instrumentalābhāsatvena ābhāsatvābhyām ābhāsatvaiḥ
Dativeābhāsatvāya ābhāsatvābhyām ābhāsatvebhyaḥ
Ablativeābhāsatvāt ābhāsatvābhyām ābhāsatvebhyaḥ
Genitiveābhāsatvasya ābhāsatvayoḥ ābhāsatvānām
Locativeābhāsatve ābhāsatvayoḥ ābhāsatveṣu

Compound ābhāsatva -

Adverb -ābhāsatvam -ābhāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria