Declension table of ābhāsana

Deva

NeuterSingularDualPlural
Nominativeābhāsanam ābhāsane ābhāsanāni
Vocativeābhāsana ābhāsane ābhāsanāni
Accusativeābhāsanam ābhāsane ābhāsanāni
Instrumentalābhāsanena ābhāsanābhyām ābhāsanaiḥ
Dativeābhāsanāya ābhāsanābhyām ābhāsanebhyaḥ
Ablativeābhāsanāt ābhāsanābhyām ābhāsanebhyaḥ
Genitiveābhāsanasya ābhāsanayoḥ ābhāsanānām
Locativeābhāsane ābhāsanayoḥ ābhāsaneṣu

Compound ābhāsana -

Adverb -ābhāsanam -ābhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria