Declension table of ābhāṣa

Deva

MasculineSingularDualPlural
Nominativeābhāṣaḥ ābhāṣau ābhāṣāḥ
Vocativeābhāṣa ābhāṣau ābhāṣāḥ
Accusativeābhāṣam ābhāṣau ābhāṣān
Instrumentalābhāṣeṇa ābhāṣābhyām ābhāṣaiḥ ābhāṣebhiḥ
Dativeābhāṣāya ābhāṣābhyām ābhāṣebhyaḥ
Ablativeābhāṣāt ābhāṣābhyām ābhāṣebhyaḥ
Genitiveābhāṣasya ābhāṣayoḥ ābhāṣāṇām
Locativeābhāṣe ābhāṣayoḥ ābhāṣeṣu

Compound ābhāṣa -

Adverb -ābhāṣam -ābhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria