Declension table of ābhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeābhāṣaṇam ābhāṣaṇe ābhāṣaṇāni
Vocativeābhāṣaṇa ābhāṣaṇe ābhāṣaṇāni
Accusativeābhāṣaṇam ābhāṣaṇe ābhāṣaṇāni
Instrumentalābhāṣaṇena ābhāṣaṇābhyām ābhāṣaṇaiḥ
Dativeābhāṣaṇāya ābhāṣaṇābhyām ābhāṣaṇebhyaḥ
Ablativeābhāṣaṇāt ābhāṣaṇābhyām ābhāṣaṇebhyaḥ
Genitiveābhāṣaṇasya ābhāṣaṇayoḥ ābhāṣaṇānām
Locativeābhāṣaṇe ābhāṣaṇayoḥ ābhāṣaṇeṣu

Compound ābhāṣaṇa -

Adverb -ābhāṣaṇam -ābhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria