Declension table of ābha

Deva

NeuterSingularDualPlural
Nominativeābham ābhe ābhāni
Vocativeābha ābhe ābhāni
Accusativeābham ābhe ābhāni
Instrumentalābhena ābhābhyām ābhaiḥ
Dativeābhāya ābhābhyām ābhebhyaḥ
Ablativeābhāt ābhābhyām ābhebhyaḥ
Genitiveābhasya ābhayoḥ ābhānām
Locativeābhe ābhayoḥ ābheṣu

Compound ābha -

Adverb -ābham -ābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria