Declension table of ābha

Deva

MasculineSingularDualPlural
Nominativeābhaḥ ābhau ābhāḥ
Vocativeābha ābhau ābhāḥ
Accusativeābham ābhau ābhān
Instrumentalābhena ābhābhyām ābhaiḥ ābhebhiḥ
Dativeābhāya ābhābhyām ābhebhyaḥ
Ablativeābhāt ābhābhyām ābhebhyaḥ
Genitiveābhasya ābhayoḥ ābhānām
Locativeābhe ābhayoḥ ābheṣu

Compound ābha -

Adverb -ābham -ābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria