Declension table of ābaddhadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeābaddhadṛṣṭiḥ ābaddhadṛṣṭī ābaddhadṛṣṭayaḥ
Vocativeābaddhadṛṣṭe ābaddhadṛṣṭī ābaddhadṛṣṭayaḥ
Accusativeābaddhadṛṣṭim ābaddhadṛṣṭī ābaddhadṛṣṭīḥ
Instrumentalābaddhadṛṣṭyā ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhiḥ
Dativeābaddhadṛṣṭyai ābaddhadṛṣṭaye ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Ablativeābaddhadṛṣṭyāḥ ābaddhadṛṣṭeḥ ābaddhadṛṣṭibhyām ābaddhadṛṣṭibhyaḥ
Genitiveābaddhadṛṣṭyāḥ ābaddhadṛṣṭeḥ ābaddhadṛṣṭyoḥ ābaddhadṛṣṭīnām
Locativeābaddhadṛṣṭyām ābaddhadṛṣṭau ābaddhadṛṣṭyoḥ ābaddhadṛṣṭiṣu

Compound ābaddhadṛṣṭi -

Adverb -ābaddhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria