Declension table of āṭu

Deva

MasculineSingularDualPlural
Nominativeāṭuḥ āṭū āṭavaḥ
Vocativeāṭo āṭū āṭavaḥ
Accusativeāṭum āṭū āṭūn
Instrumentalāṭunā āṭubhyām āṭubhiḥ
Dativeāṭave āṭubhyām āṭubhyaḥ
Ablativeāṭoḥ āṭubhyām āṭubhyaḥ
Genitiveāṭoḥ āṭvoḥ āṭūnām
Locativeāṭau āṭvoḥ āṭuṣu

Compound āṭu -

Adverb -āṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria